Friday 11 December 2020

प्रधानमन्त्री नरेंद्र मोदी द्वारा नए संसद भवन की आधारशिला रखते समय लिया गया संकल्प 

दिसंबर 10 , समय 1 बजे ( 13-०० )
नयी दिल्ली 



इदानीं संकल्प 

शुभ तिथौ 

अङ्ग गोत्रः 

नरेन्द्र दामोदर दास  मोदी 

एतद् देशः प्रतिनिधि भूता

एतद् देश्वासिनां 

सर्वेषां सज्जनानां 

योग क्षेमार्थं 

राष्ट्र विरोधिनां निवर्हणं द्वारा 

जनानां चित्त शान्ति , चित्त स्थैर्यं, 

सन्तोषादि अभिवृद्धि अर्थं 

एतद् देश्वासिनां 

परस्पर विद्वेष, परस्पर निन्दा,परस्पर हिन्सादिनां 

निवृत्ति अर्थं 

परस्पर सौमनस्य सिद्धि अर्थं 

एतद् देशः परिपालन समये 

मुख्यामत्य महोदयेन अन्यैः  सचिवाभिष्च

योग्य निर्णयः स्वीकर्णादि द्वारा 

एतद् देशस्य अभिवृद्धि अर्थं 

एतद् राष्ट्र परिपालनान्ग भूता 

कार्यालय भवनः निर्मिता कार्यस्य 

निर्विघ्नेन परिसमाप्त अर्थं 

आदित्यादिनां नवानां ग्रहाणां 

अनुकूलता सिद्धि अर्थं 

नवग्रह प्रार्थनम् 

भू देवता प्रार्थनम्

अनन्त, कूर्म, वाराह  देवता प्रार्थनम्

इन्द्रादि, दिक्पालक देवता प्रार्थनम्

संकल्पितः सकल कार्यस्य 

निर्विघ्नता सिद्धि अर्थं 

महागणपति प्रार्थना पुरस्सरम् 

संसद भवन निर्माणागत्वेन 

आधारशिला स्थापन पूजनाख्यं 

कर्म करिष्ये


No comments:

Post a Comment